20141115

2.1.48 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन

पूर्वकाल-indicating एक सर्व जरत् पुराण नव केवल सुबन्त with समानाधिकरण सुबन्त have तत्पुरुष status (not कर्मधारय through तत्पुरुषः समानाधिकरणः कर्मधारयः). For example, कृष्टञ्च समीकृतञ्च - कृष्टसमीकृतञ्च (कृष्ट
is always before समीकृतण), एकवैद्यः, सर्वजनाः etc.