20141103

1.4.95 अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु

अपि in the sense of पदार्थ (the other entity) संभावन (capability), कामचार (fulfilment of desire), निन्दा, समुच्चय (group) has कर्मप्रवचनीय and निपात status. For example,
1. मधुनो अपि स्यात् -  (पदार्थ) No ष in स्यात्
2.  अपि स्तुयाद् विष्णुं (should विष्णु be remembered? - of course विष्णु is unattainable here so the sense is expressing a capability - संभावना)
3. अपि स्तुहि (remember or don't - it's up to you)
4. धिग्जाल्मं देवदत्तमपि सिञ्चेत् (what the hell- देवदत्त is watering onions -  निन्दा)
5. अपि सिञ्च, अपि स्तुहि (water and remember - समुच्चय)