20141106

2.1.2 सुबामन्त्रिते पराङ्गवत् स्वरे

सुबन्त is treated as पराङ्ग when it is आमन्त्रित (e.g. in अटन्). For example, in कुण्डेन अटन्, कुण्डेन is पराङ्ग-like.