20141122

2.1.52 कुत्सितानि कुत्सनैः

When a सुबन्त worthy of निन्दा combines with सुबन्त indicating निन्दा, then तत्पुरुष is implied. For example, मीमान्सकश्च असौ दुर्दुरूढश्च - मीमान्सकदुर्दुरूढश्च. However, there is no समास in वैयाकरणश्चौरः.