20141115

2.1.50 तद्धितार्थोत्तरपदसमाहारे च

Direction-or-number indicating सुबन्त  in तद्धितार्थ, in समाहार (group indication) or before-उत्तरपद have तत्पुरुष status. For example, पूर्वस्यां शालायां भवः - पूर्वा डि शाला डि (समास) - पूर्वा शाला (सुप् लुक्) - पूर्व शाला (पूवंद्भाव through  महाभाष्य 2.2.28- सर्वनाम्नो वृत्तिमात्रेपुंवद्भाव) - पूर्वशाला ञ (दिक् पूर्वपदादसंज्ञायां ञ, तद्धितेष्वचामादेः due to तद्धितार्थ दिक्) - पौर्व शाला अ (यस्येति च) - पौर्वशालः. Similarly, पञ्च गावो धनं यस्य सः - पञ्च गवधनः (उत्तरपदे दिक्). This first results in बहुव्रीहि - पञ्चन् जस् गो जस् धन सु - पञ्च गो धन (no टच्  through द्वन्द्व तत्पुरुषयोरुत्तरपदेनित्यसमासवचनम्). The rules makes तत्पुरुष mandatory in this case. Similarly, अष्टाध्यायी.