20141110

2.1.29 तृतीया तत्कृतार्थेन गुणवचनेन

When तृतीया सुबन्त combines with another सुबन्त through its property or a description of the property (तत्कृतार्थेन), then it has तत्पुरुष status. For example, शंकुलया खण्डः शङ्कुलाखण्डः.