20141110

2.1.31 कर्तृकरणे कृताबहुलम्

कर्तृवाची or करणवाची तृतीया सुबन्त with plural कृदन्त has तत्पुरुष status. हरि टा त्रात सु - हरिणा त्रातः हरित्रातः. बहुलं occurs in four ways:
1. क्वचित् प्रवृत्ति
2. क्वचित् अप्रवृत्ति
3. क्वचित् विभाषा
4. क्वचित् अन्यदेव

This is often summarised with the following कारिका as 

क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचित्विभाष क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥