20151205

2.4.66 बह्वच इञः प्राच्यभरतेषु

 प्राच्य-गोत्र भरत-गोत्र इञ्-suffix with बह्वच् (multiple-अच्s) is लुक् in multiplicity. For example, पन्नागार has multiple अच्s, hence पन्नागाराः (in plural) follows (पन्नागरिः in singular), whereas विकस्य गोत्रा अपत्यानि - वैकयः (no लुक्).