20151215

3.1.39 भीह्रीभृहुवां श्लुवच्च

भी, ह्री, भृ, हु suffixes have आम् suffix which is श्लुवत्. श्लुवत् results in द्वित्व through श्लौ, or इत् through भृञामित्. For example, भी लिट् - भी आम् लिट् - भी भी आम् (श्लौ) - भि भी आम् - बिभयाम् कृ णल् (without आम् once would have बिभाय). Similarly, भृ लिट् - बिभराञ्चकार ( इत् through भृञामित्).