20151220

3.1.48 णिश्रिद्रुस्त्रुभ्यः कर्तरि चङ्

णित् धातुs, श्रि, द्रु, स्त्रु, with च्लि in कर्त्र-implying लुङ् have चङ्. For example, कृ णिच् - कार् इ (अचो ञ्णिति) - कार् इ (णिच्) तिप् - कार् इ (णिच्) च्लि त् - कार् इ (णिच्) चङ् त् - कार् अत् (णेरनिति) - कर् अत् - कर् कर् अत् (द्वित्व through चङि) - चकर् अत् - चिकर् अत् (सन्यतः) - चीकरत् - अचीकरत् (अट्). Similarly, कम् णिङ् - कामि लुङ् - कामि च्लि त - कामि चङ् त् - कामि (णिङ्) अ त - काम् अ त - अचीकमत. For श्रि, we get अशिश्रियत्, for द्रु - अदुद्रुवत् and for स्त्रु- असुस्रुवत्.