20151220

3.1.42 अभ्युत्सादयाम्प्रजनयाञ्चिकयांरमयामकः पावयांक्रियाद्विदामक्रन्निति च्छन्दसि

Vedic अभ्युत्सादयाम्, प्रजनयाम्, चिकयां, रमयाम् (लुङ्,अकः-related) and पावयांक्रियात्(लिङ्) have निपात.
अभि उद् साद् णिच् - अभ्युद्सादि - अभ्युद्सादि आम् - अभ्युद्सादि आम् कृ लुङ् (कृ अनुप्रयोग) - अभ्युत्सादयाम् कृ तिप् - अभ्युत्सादयाम् कृ (च्लि is लुक् through मन्त्रे-) - अभ्युत्सादयामकः. In common language, चङ् is implied - अभ्युत्सादि च्लि तिप् - अभ्युद्सादि चङ् च्लि तिप् - अभ्युद् सद् णि चङ् त् - अभ्युद् सद् सद् णि अ त् - अभ्युद् स सद् अ त् अभ्युद् सि सद् अत् (सन्यतः, अट्) - अभ्युद्सीसदत् - अभ्युद्सीषदत्.