20151219

3.1.40 कृञ्चाऽनुप्रयुज्यते लिटि

कृञ् ( a प्रत्याहार implying कृ,भू,अस् ) can also be implied for आम्-suffix with लिट्. For example, पच् णिच् - पाचि - पाचि आम् लिट् - पाचयाञ्चकार (पाचयाम्बभूव, पाचयामास).