20151220

3.1.45 शल इगुपधानिटः क्सः

शलन्त (श्,ष्,स्,ह्-ending) and इगुपध (इ,उ,ऋ,लृ - उपधा) verbs with अनिट् च्लि and in लुङ् have क्स suffix. For example,  दुह् लुङ् - दुह् च्लि तिप् - दुह् च्लि त् - दुह् क्स त् (दादेर्धातोर्घः) - दुघ् स त् (एकाचो बशो भष्) - धुघ् सत् - धुक् सत् (खरि च)- अधुक्षत् (अट्, क्क्ङिति च). Note that भिद् is इगुपध but not शलन्त, hence क्स was not introduced - भिद् सिच् त् - भित् स् ईत् - अभैत्सीत्.