20151220

3.1.49 विभाषा धेट्श्व्योः

धेट् and श्वि in कर्तृ लुङ् with च्लि have चङ्. For example, धे लुङ् - धे च्लि तिप् - धा च्लि त् (आदेच उपदेशेऽशिति) - धा धा अत् - अदधत् (अट्) and श्वि च्लि तिप् - श्वि चङ् त् - श्वि श्वि अत् - शि श्वि अ त् - अशिश्वियत् (अट्). If the rule wasn't applied, then सिच् would have been implied - धा सिच् त् - अधात् and श्वि सिच् त् - श्वि इ ईत् (ईट्,इट्) - श्वे इ ई त् - अश्वयीत् (अट्).