20151220

3.1.55 पुषादिद्युताद्य्लृदितः परस्मैपदेषु

पुष्, द्युत्, लृ-ending verbs with च्लि in कर्तृ-लुङ् and परस्मैपद-suffixes have अङ्. Notice that पुष् occurs in भ्वादिगण, दिवादिगण, क्र्यादिगण, चुरादिगण each - the sutra (presumably) talks about the दैवादिक occurrence for पुष्. For example, अपुषत्, अशुषत्, अद्युतत्, अश्वितत्, अगमत्, अशकत्.