20151221

3.1.61 दीपजनबुधपरितायिप्यायिभ्योऽन्यतरस्याम्

दीप, जन, बुध, पूरि, ताय्, प्याय् verbs with च्लि have चिण्. For example, दीप् चिण् त् - अट् दीपि - अदीपि (अदीपिष्ट). Similarly, अजनि (अजनिष्ट), अट् बुध् चिण् त - अबोधि, बुध् सिच् त - बुध् त - बुध् ध - बुद्ध (झलां जश् झशि) - बुद्ध - अबुद्ध (अट्).