20151220

3.1.51 नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः

In vedas, ऊन,ध्वन,इल,अर्द (ण्यन्त verbs) with च्लि in कर्तृ-लुङ् do not have चङ्. For example, in vedas, ऊन णिच् च्लि सिप् (लुङ्) - ऊनि इ सिच् ई स् - ऊनयीः but otherwise ऊन् णिच् चङ् स् - आ ऊ नि नि चङ् स् - आ ऊनि न् अ स् - औनिनः. In vedas - ध्वन् णि इ सिच् ई त् - ध्वनि इ ई त् - ध्वनय् ई त् - ध्वनयीत् - otherwise, ध्वन् णिच् चङ् त् - ध्वन् ध्वन् णिच् अत् - ध ध्वन् णिच् अ त् - दध्वन् णिच् अ त् - दध्वन् अ त् - अदिध्वनत् (अट्). Similarly, ऐलयीः (आइलिलः), अर्दयीत् (आर्दिदत्).