20151215

3.1.20 पुच्छभाण्डचीवराण्णिङ्

पुच्छ, भाण्ड, चीवर in कर्म with करोति have णिङ्. For example, पुच्छम् उदस्यति - उत्पुच्छयते (आत्मनेपद is implied since णिङ् is इत्), भाण्डानि समाचिनोति - सम्भाण्डयते, चीवराणि समर्जयति - संचीवरयते.